दशावतारस्तोत्रम्

देवो नश्शुभमातनोतुदशधा निर्वर्तयन्भूमिकां रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः । यद्भावेषु पृथग्विधेष्वनुगुणान्भावान् स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥१॥

दशावतारस्तोत्रम्

देवो नश्शुभमातनोतुदशधा निर्वर्तयन्भूमिकां

रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।

यद्भावेषु पृथग्विधेष्वनुगुणान्भावान् स्वयं बिभ्रती

यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥१॥

 

निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैरीक्षणै-

रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् ।

निष्प्रत्यूहतरङ्गरिङ्गणमिथःप्रत्यूढपाथच्छटा-

डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ॥२॥

 

अव्यासुर्भुवनत्रयीमनिभृतं कण्डूय़नैरद्रिणा

निद्राणस्य परस्य कूर्मवपुषो निःश्वासवातोर्मयः

यद्विक्षेपणसंस्कृतोदधिपयःप्रेङ्खोलपर्यङ्किका-

नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया ॥३॥

 

गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत-

ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः ।

यद्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कंपनित्यस्थितिः

ब्रह्मस्तंबमसौदसौ भगवती मुस्तेव विश्वंभरा ॥४॥

 

प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजैः

पायात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः ।

यद्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां

या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥५॥

 

व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटः

त्रय्यक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।

यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभि-

स्स्रोतोभिस्सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥६॥

 

क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा-

दक्षत्रामपि सन्ततक्ष य इमां त्रिस्सप्तकृत्वः क्षितिम् ।

दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वस-

न्नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥७॥

 

पारावारपयोविशोषणकलापारीणकालानल-

ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।

सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती

धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत नः ॥८॥

 

फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्रलंबादयः

तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः

क्षीरं शर्करयैव याभिरपृथग्भूता प्रभूतैर्गुणैः

आकौमारकमस्वदन्त जगते कृष्णस्य ता खेलय: ॥९॥

 

नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्रक्रमै-

र्भूयोभिर्भुवानान्यमूनि कुहनागोपाय गोपायते ।

कालिन्दीरसिकाय कालियफणिस्फारस्फटावाटिका

रङ्गोत्सङ्गविशङ्कचंक्रमधुरापर्यायचर्याय ते ॥१०॥

 

भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतां

कल्की विष्णुयशस्सुतः कलिकथाकालुष्यकूलङ्कषः ।

निश्शेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवं

धर्म्यं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधर: ॥११॥

 

इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे

रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन्

क्रीडावल्लव कल्कवाहनदशा कल्किन्निति प्रत्यहं

जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥१२॥

 

**********************

दशावतारस्तोत्रम् 

प्रलयपयोधिजलेधृतवानसि वेदम् विहितवहित्रचरित्रमखेदम् ।

केशव धृतमीनशरीर जय जगदीश हरे ॥१॥

क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणकिणचक्रगरिष्ठे ।

केशव धृतकच्छपरूप जय जगदीश हरे ॥२॥

वसति दशनशिखरे धरणी तव लग्ना शशिनि कलङ्ककलेव निमग्ना ।

केशव धृतसूकररूप जय जगदीश हरे ॥३॥

तव करकमलवरे नखमद्भुतशृङ्गम् दलितहिरण्यकशिपुतनुभृङ्गम् ।

केशव धृतनरहरिरूप जय जगदीश हरे ॥४॥

छलयसि विक्रमणे बलिमद्भुतवामन पदनखनीरजनित जनपावन ।

केशव धृतवामनरूप जय जगदीश हरे ॥५॥

क्षत्रियरुधिरमये जगदपगतपापम् स्नपयसिपयसि शमितभवतापम् ।

केशव धृतभृगुपतिरूप जय जगदीश हरे ॥६॥

वितरसि दिक्षु रणे दिक्पतिकमनीयम् दशमुखमौलिबलिं रमणीयम् ।

केशव धृतरघुपतिवेष जय जगदीश हरे ॥७॥

वहसि वपुषि विशदे वसनं जलदाभम् हलहतिभीतिमिलितयमुनाभम् ।

केशव धृतहलधररूप जय जगदीश हरे ॥८॥

निन्दसि यज्ञविधेरहह श्रुतिजातम् सदयहृदय दर्शितपशुघातम् ।

केशव धृतबुद्धशरीर जय जगदीश हरे ॥९॥

म्लेच्छनिवहनिधने कलयसि करवालम् धूमकेतुमिव किमपि करालम् ।

केशव धृतकल्किशरीर जय जगदीश हरे ॥१०॥

श्रीजयदेवकवेरिदमुदितमुदारम् शृणु सुखदं शुभदं भवसारम् ।

केशव धृतदशविधरूप जय जगदीश हरे ॥११॥

वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते

दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।

पौलस्त्यं जयते हलं कुलयते कारुण्यमातन्वते

म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥१२॥

 

**********************

दशावतारस्तोत्रम् 

नमोऽस्तु नारायणमन्दिराय नमोऽस्तु हारायणकन्धराय ।

नमोऽस्तु मत्स्याय लयाब्धिगाय नमोऽस्तु कूर्माय पयोब्धिगाय ।

नमो वराहाय धराधराय नमो नृसिंहाय परात्पराय ॥२॥

नमोऽस्तु शक्राश्रय वामनाय नमोऽस्तु विप्रोत्सव भार्गवाय ।

नमोऽस्तु सीताहित राघवाय नमोऽस्तुपार्थस्तुत यादवाय ॥३॥

नमोऽस्तु बुद्धाय विमोहकाय नमोऽस्तु ते कल्कि पयोदिताय ।

नमोऽस्तु पूर्णामितसद्गुणाय समस्त नाथाय हयाननाय ॥४॥

करस्थ शङ्खोल्लस दक्षमाला प्रबोध मुद्राभय पुस्तकाय ।

नमोऽस्तु वक्त्रोद्गिर दागमाय निरस्त हेयाय हयाननाय ॥५॥

रमासमाकार चतुष्टयेन क्रमाच्चतुर्दिक्षु निषेविताय ।

नमोऽस्तु पार्श्वद्वयग द्विरूपश्रियाभिषिक्ताय हयाननाय ॥६॥

किरीट पट्टाङ्गद हार काञ्ची सुरत्नपीतांबर नूपुराद्यैः ।

विराजिताङ्गाय नमोऽस्तु तुभ्यं सुरैः परीताय हयाननाय ॥७॥

विदोष कोटीन्दु निभप्रभाय विशेषतो मध्व मुनि प्रियाय  ।

विमुक्तवन्द्याय नमोऽस्तु विश्वग्विधूत विघ्नाय हयाननाय ॥८॥

नमोऽस्तु शिष्टेष्टद वादिराजकृताष्टकाभिष्टुत चेष्टिताय ।

दसावतारै स्त्रिदसार्थदाय निशेश बिंबस्थ हयाननाय ॥९॥

नमोऽस्तु पारायणचर्चिताय नमोऽस्तु नारायण् तेऽर्चिताय ॥१॥

॥इति वादिराजपूज्यचरण विरचितं दशावतारस्तोत्रं संपूर्णम् ॥

 

**********************

 

दशावतार हरिगाथा

प्रलयोदन्वदुदीर्णजलविहारानिविशाङ्गम् ।

कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥१॥

चरमाङ्गोद्ध्ऱ्६इतमन्दरतटिनं कूर्मशरीरम् ।

कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥२॥

सितदंष्ट्रोद्धृतकाश्यपतनयम् सूकररूपम् ।

कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥३॥

निशितप्राग्रनखेन जितसुरारिं नरसिंहम् ।

कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥४॥

त्रिपदव्याप्तचतुर्दशभुवनं वामनरूपम् ।

कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥५॥

क्षपितक्षत्रियवंशनगधरं भार्गवरामम् ।

कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥६॥

दयिताचोरनिबर्हणनिपुणं राघवरामम् ।

कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥७॥

मुरलीनिस्वनमोहितवनितं यादवकृष्णम् ।

कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥८॥

पटुचाटिकृतनिस्फुटजननं श्रीघनसंज्ञम् ।

कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥९॥

परिनिर्मूलितदुष्टजनकुलं विष्णुयशोजम् ।

कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥१०॥

अकृतेमां विजयध्वजवरतीर्थो हरिगाथाम् ।

अयते प्रीतिमलं सपदि यया श्रीरमणोयम् ॥११॥

॥इति श्री विजयध्वजतीर्थकृता दशावतारहरिगाथा समाप्ता॥

 

**********************

 

दशावतरवर्णनं

मार्कण्डेय उवाच

अवतारानहं वक्ष्ये देवदेवस्य चक्रिणः ।

ताञ्शृणुष्व महीपाल पवित्रान् पापनाशनान् ॥१॥

यथा मत्स्येन रूपेण दत्ता वेदाः स्वयम्भुवे ।

मधुकैटभौ च निधनं प्रापितौ च महात्मना ॥२॥

यथा कौर्मेण रूपेण विष्णुना मन्दरो धृतः ।

तथा पृथ्वी धृता राजन् वाराहेण महात्मना ॥३॥

तेनैव निधनं प्राप्तो यथा राजन् महाबलः ।

हिरण्याक्षो महावीर्यो दितिपुत्रो महातनुः ॥४॥

यथा हिरण्यकशिपुस्त्रिदशानामरिः पुरा ।

नरसिंहेन देवेन प्रापितो निधनं नृप ॥५॥

यथा बद्धो बलिः पूर्वं वामनेन महात्मना ।

इन्द्रस्त्रिभुवनाध्यक्षः कृतस्तेन नृपात्मज ॥६॥

रामेण भूत्वा च यथा विष्णुना रावणो हतः ।

सगणाश्चदभुता राजन् राक्षसा देवकण्टकाः ॥७॥

यथा परशुरामेण क्षत्रमुत्सादितं पुरा ।

बलभद्रेण रामेण यथा दैत्यः पुरा हतः ॥८॥

यथा कृष्णेन कंसाद्या हता दैत्याः सुरद्विषः ।

कलौ प्राप्ते यथा बुद्धो भवेन्नारायणः प्रभुः ॥९॥

कल्किरूपं समास्थाय यथा म्लेच्छा निपातिताः ।

समाप्ते तु कलौ भूयस्तथा ते कथयाम्यहम् ॥१०॥

हरेरनन्तस्य पराक्रमं यः शृणोति भूपाल समाहितात्मा ।

मयोच्यमानं स विमुच्य पापं प्रयाति विष्णोः पदमत्युदारम् ॥११॥

इति ।

 

नरसिंहपुराण अध्याय ३६ श्लोकसंख्या ११

श्रीनरसिंहपुराणे हरेः प्रादुर्भावानुक्रमणे षटत्रिंशोऽध्यायः ॥३६॥

 

**********************

Go to Source